Bihar Board 10th Sanskrit Objective Answers Chapter 12 कर्णस्य दानवीरता

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 12 कर्णस्य दानवीरता प्रश्न 1. “कर्णस्य दानवीरता’ पाठस्य रचयिता कः अस्ति ? (A) भासः (B) कालिदासः (C) सिद्धेश्वरओझा (D) मिथिलेश कुमारी मिश्रा उत्तर : (A) भासः प्रश्न 2. ‘कर्णस्य दानवीरता’ पाठः कुतः संकलितः ? (A) पुराणात् (B) महाभारतात् (C) … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 11 व्याघ्रपथिककथाः

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 11 व्याघ्रपथिककथाः प्रश्न 1. ‘व्याघ्रपथिककथायाः’ रचनाकारः कः अस्ति ? (A) नारायणपण्डितः (B) विष्णुशर्मा (C) रामचन्द्र ओझा (D) भर्तृहरिः उत्तर : (A) नारायणपण्डितः प्रश्न 2. ‘व्याघ्रपर्थिककथा’ कस्मात् ग्रन्थात् उद्धृतः अस्ति ? (A) पञ्चतन्त्रात् (B) रामायणात् (C) हितोपदेशात् (D) विष्णुपुराणात् उत्तर … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 10 मन्दाकिनीवर्णनम्

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 10 मन्दाकिनीवर्णनम् प्रश्न 1. ‘मन्दाकिनीवर्णनम्’ पाठस्य रचनाकारः कः अस्ति ? (A) महात्मा विदुरः (B) महर्षि वाल्मीकि: (C) महर्षि वेदव्यासः (D) महाकवि कालिदासः उत्तर : (B) महर्षि वाल्मीकि: प्रश्न 2. ‘रामायणम्’ ग्रन्थस्य रचनाकारः कः अस्ति? (A) सूरदासः (B) तुलसीदासः (C) … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 9 स्वामी दयानन्दः

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 9 स्वामी दयानन्दः प्रश्न 1. स्वामी: दयानन्दः कः? (A) पाटलिपुत्रासंस्कृतसंस्थानस्य संस्थापकः (B) समग्रविकाससंस्थानस्य संस्थापकः (C) आर्यसमाजस्य संस्थापक : (D) ब्रह्मसमाजस्य संस्थापकः उत्तर : (C) आर्यसमाजस्य संस्थापक : प्रश्न 2. समाजस्य शिक्षायाः उद्धारकः कः ? (A) स्वामी दयानन्दः (B) राधारमण … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 7 नीतिश्लोकाः

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 7 नीतिश्लोकाः प्रश्न 1. नीतिश्लोकानां रचनाकारः कः अस्ति ? (A) महात्मा विदुरः (B) महात्मा वाल्मीकिः (C) कालिदासः (D) महर्षि वेदव्यासः उत्तर : (A) महात्मा विदुरः प्रश्न 2. “विदुरनीतिः’ कस्य रचना अस्ति ? । (A) मनोः (B) महात्माविदुरस्य (C) वाल्मीके: … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 5 भारतमहिमा

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 5 भारतमहिमा प्रश्न 1. पुराणग्रंथस्य रचनाकारः कः ? (A) चाणक्यः (B) कालिदासः (C) महर्षि व्यासः (D) भर्तृहरिः उत्तर : (C) महर्षि व्यासः प्रश्न 2. कस्य महिमा सर्वत्र गीयते ? (A) देवस्य (B) भारतस्य (C) विश्वस्य (D) पाटलिपुत्रस्य उत्तर : … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 1 मङ्गलम्

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 1 मङ्गलम् प्रश्न 1. उपनिषदस्य रचनाकारः कः अस्ति ? (A) महात्मा विदुरः (B) महर्षिः वेदव्यासः (C) भर्तृहरिः (D) चाणक्यः उत्तर : (B) महर्षिः वेदव्यासः प्रश्न 2. उपनिषदः कान् प्रकटयन्ति ? (A) बौद्धसिद्धान्तान् (B) जैनसिद्धान्तान् (C) दर्शनशास्त्र सिद्धान्तान् (D) सांख्य … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 8 कर्मवीर कथाः

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 8 कर्मवीर कथाः प्रश्न 1. ‘कर्मवीर कथा’ समाजे कस्य पुरुषस्य कथा वर्तते ? (A) धनिकस्य (B) दलितस्य (C) अल्पसंख्यकस्य (D) कुलीनस्य उत्तर : (B) दलितस्य प्रश्न 2. कर्मवीरः उत्साहेन किं लभते ? (A) कर्मचारीपदम् (B) लिपिकपदम् (C) लघुपदम् (D) … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 6 भारतीयसंस्काराः

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 6 भारतीयसंस्काराः प्रश्न 1. ‘भारतीयसंस्काराः’ पाठे भारतस्य किं रचयति ? … (A) सहिष्णुत्वम् (B) व्यक्तित्वम् (C) करुणत्वम् (D) मानवत्वम् उत्तर : (B) व्यक्तित्वम् प्रश्न 2. संस्काराः प्रायेण कति विधाः सन्ति ? (A) पञ्चः (B) षष्ठः (C) त्रयः (D) द्वादशः … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 4 संस्कृतसाहित्ये लेखिकाः

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 4 संस्कृतसाहित्ये लेखिकाः प्रश्न 1. ‘संस्कृतसाहित्ये लेखिकाः’ पाठ कस्य महत्त्वं प्रतिपादयति ? (A) परुषस्य (B) दुर्जनस्य (C) महिलायाः (D) सज्जनस्य उत्तर : (C) महिलायाः प्रश्न 2. कस्य यानं पुरुषैः नारीभिश्च चलति ? (A) नगरस्य (B) देशस्य (C) प्रान्तस्य (D) … Read more

Bihar Board 10th Sanskrit Objective Answers Chapter 3 अलसकथा

Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 3 अलसकथा प्रश्न 1. अलसकथा पाठः कुतः संकलितः ? (A) अग्निपुराणतः (B) पुरुषपरीक्षातः (C) रामायणतः (D) महाभारतः उत्तर : (B) पुरुषपरीक्षातः प्रश्न 2. अलसकथा पाठस्य लेखकः कः ? (A) कालिदासः (B) विद्यापतिः (C) नारायणपण्डितः (D) वेदव्यासः उत्तर : (B) … Read more