Bihar Board 9th Sanskrit Objective Answers Chapter 2 लोभविष्टः चक्रधरः
Bihar Board 9th Sanskrit Objective Questions and Answers BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 2 लोभविष्टः चक्रधरः प्रश्न 1. योगी भैखानन्दः तान् किम् आर्पयत् ? (a) रूप्यम् (b) स्वर्णम् (c) सिद्धवर्तिचतुष्तयम् (d) धनम् । उत्तर- (c) सिद्धवर्तिचतुष्तयम् प्रश्न 2. तृतीय ब्राह्मणः खनित्वा किम् अपश्यत् ? (a) स्वर्णम् (b) चक्रम् (c) रूप्यम् (d) रत्नम् … Read more