Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

Bihar Board Class 7 Sanskrit Solutions Amrita Bhag 2 Chapter 3 ऋतुपरिचयः Text Book Questions and Answers, Summary.

BSEB Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

Bihar Board Class 7 Sanskrit ऋतुपरिचयः Text Book Questions and Answers

अभ्यासः

मौखिकः

प्रश्न (1)
अधोलिखितानां पदानाम् उच्चारणं कुरुत –

  1. अस्माकम्इ
  2. च्छन्ति
  3. वृष्टिरपि
  4. तृप्यति
  5. जलप्लावनम्श
  6. रत्काले
  7. तुषारैः
  8. प्रज्वालितः
  9. सेवितश्च
  10. ऋतुषु ।

नोट: उच्चारण छात्र स्वयं करें ।

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

प्रश्न (2)
अधोलिखितानां पदानाम् अर्थं वदत –
(किसलयानि, पादपः, प्रायेण, विच्छिन्नाः, सर्वत्र, यदा-कदा, पक्वम्, तुषारैः, रोचन्ते)

उत्तराणि-

  1. किसलयानि = नव पल्लव
  2. पादपः = वृक्ष
  3. प्रायेण = प्रायः
  4. विच्छिन्नाः = टूट जाते हैं
  5. सर्वत्र = सभी जगह
  6. यदा-कदा = कभी-कभी
  7. पक्वम् = पक्का हुआ
  8. तुषारैः = ओस के कणों से
  9. रोचन्ते = अच्छे लगते हैं।

प्रश्न (3)
निम्नलिखितानां पदानां बहुवचनं वदत –
(इच्छति, पठसि, गच्छामि, भवति, तप्यति, आगच्छति, बालकः, फलम्)

उत्तराणि –
एकवचन – बहुवचन

  1. इच्छति – इच्छन्ति
  2. पठसि – पठथ
  3. गच्छामि – गच्छामः
  4. भवति – भवन्ति
  5. तृप्यति – तृत्यन्ति
  6. आगच्छति – आगच्छन्ति
  7. बालकः – बालकाः
  8. फलम् । – फलानि ।

लिखितः

प्रश्न (4)
कोष्ठात् शब्दं चित्वा रिक्तस्थानानि पूरयत –

  1. अस्माकं देशे ……..ऋतवः भवन्ति । (पञ्च/षड्)
  2. शिशिरे ……… आधिक्यं भवति । (तापस्य/शीतस्य)
  3. सर्वेषु ऋतुषु राजा ……….भवति ।(वसन्त:/ग्रीष्मः)
  4. ………. स्वरः मधुरः भवति । (कोकिलस्याकाकस्य)
  5. हेमन्ते …………..आरम्भः भवति । (शीतस्य/तापस्य)

उत्तराणि-

  1. षड्
  2. शीतस्य
  3. वसन्तः
  4. कोकिलस्य
  5. शीतस्य ।

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

प्रश्न (5)
सुमेलनं कुरुत –

  1. कोकिलः – (i) जलप्लावनम्
  2. वर्षाः – (ii) वसन्तः
  3. ऋतुराजः – (iii) मधुरः स्वरः
  4. षट् – (iv) प्रज्वालितः
  5. अग्निः – (v) ऋतवः

उत्तराणि-

  1. -(iii)
  2. – (i)
  3. – (ii)
  4. – (v)
  5. – (iv)

प्रश्न (6)
निम्नलिखितानां प्रश्नानाम् उत्तर पूर्णवाक्येन लिखत –

  1. अस्माकं देशे कति ऋतवः भवन्ति ?
  2. कदा सूर्यस्य तापः प्रखरः भवति ?
  3. विद्यालयेषु अवकाशः कदा भवति ?
  4. सम्पूर्णा पृथ्वी केन तृप्यति ?
  5. शीतस्य आरम्भः कदा भवति ?

उत्तराणि-

  1. अस्माकं देशे षड् ऋतवः भवन्ति ?
  2. ग्रीष्मे सूर्यस्य तापः प्रखरः भवति ?
  3. विद्यालयेषु अवकाश: ग्रीष्मे भवति ?
  4. सम्पूर्णा पृथ्वी जलेन तृप्यति ?
  5. शीतस्य आरम्भः हेमन्ते भवति ?

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

प्रश्न (7)
उदाहरणानुसारं लिखत –

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः 1

प्रश्न (8)
लिखत ‘आम्’ (हाँ) अथवा ‘न’ (नहीं)।
उत्तरम्
यथा – अस्माकं देशे षट् ऋतवः भवन्ति

  1. विद्यालयेषु हेमन्ते अवकाशः भवति – न
  2. वसन्ते शीतस्य आरम्भः भवति – न
  3. शिशिरे शीतस्यस आरम्भः भवति – न
  4. ग्रीष्मे जलाशयाः प्रायेण जलपूर्णाः भवन्ति – न
  5. निर्धनाः जनाः शीतेलन पीडाम् अनुभवन्ति – आम्।

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

प्रश्न (9)
उदाहरणानुसारेण मध्यमपुरुषरूपाणि लिखत –

यथा – पठति – पठसि ।

  1. गच्छति – गच्छसि ।
  2. पठिष्यति – पठिष्यसि ।
  3. कथयति – कथयिष्यसि ।
  4. गच्छतः – गच्छत ।
  5. पठन्ति – पठथ ।

प्रश्न (10)
उदाहरणांनुसारेण विभक्तिनिर्णयं कुरुत –

यथा – बालकेन- तृतीया विभक्तिः ।

  1. बालकाय – चतुर्थी विभक्तिः ।
  2. नदीनाम्. – षष्ठी विभक्तिः ।
  3. गृहेषु – सप्तमी विभक्तिः ।
  4. वृक्षैः – तृतीया विभक्तिः ।
  5. लतया – तृतीया विभक्तिः ।

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

प्रश्न (11)
उदाहरणानुसारेण वचननिर्णय करुत –

यथा – नयौ – द्विवचनम् ।

  1. लताः – बहुवचन ।
  2. लताभिः – बहुवचन ।
  3. बालकेषु – बहुवचन ।
  4. भवनात् – एकवचन ।
  5. पुरुषः – एकवचन ।

Bihar Board Class 7 Sanskrit ऋतुपरिचयः Summary

[यद्यपि व्यवहार में शीतकाल, ग्रीष्मकाल तथा वर्षाकाल – ये तीन ही वर्ष में मुख्य ऋतुएँ हैं किंतु सूक्ष्म दृष्टि से विचार करने पर प्राचीन काल से भारत में छह ऋतुओं को मानने की परम्परा आ रही है। संसार में कहीं भी ये छह ऋतुएँ नहीं होती । भारत का प्राकृतिक सौन्दर्य इन छहों ऋतुओं का स्पष्ट भेद कर देता है । प्रस्तुत पाठ में इन ऋतुओं का संक्षिप्त परिचय दिया गया है।]

अस्माकं देशे षट् ……….विद्यालयेषु ग्रीष्मे अवकाशः भवति।

शब्दार्थ-अस्माकम् – हमलोगों का । हमारा, हमारे । देशे – देश में । सर्वेषु – सब में । पादपेषु – पौधों/ वृक्षों में । नवानि किसलयानि – नये पत्ते । पुष्पाणि – फूल (बहुवचन) । सर्वत्र – सभी जगह । नातिशीतः – न अधिक ठंढ । नातितापः – न अधिक गर्मी । कोकिलानाम् – कोयलों का । राजते . शोभता है । सूर्यस्य – सूर्य का । प्रखरः – तेज । जलाशयाः – जलाशय / तालाब । प्रायेण + प्रायः / बहुधा / लगभग । जलशून्या: – जलरहित । जीवाः – जीव (बहुवचन) । छायाम् – छाया (को) । विद्यालयेषु – विद्यालयों में ।

सरलार्थ-हमारे देश में छ: ऋतुएँ होती हैं-वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त और शिशिर । वसन्त में सभी वृक्षों में नए पत्ते और फूल होते हैं । सभी जगह सुरम्य समय रहता है न अधिक ठंढ न अधिक गर्मी । कोयलों का मधुर स्वर शोभता है। ग्रीष्म ऋतु में सूर्य की गर्मी तेज होती है । तालाब बहुधा जलशुन्य हो जाते हैं। सभी जीव-जन्तु छाया चाहते हैं । विद्यालयों में गर्मी की छुट्टी होती है।

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

वर्षाकाले आकाशः मेघयुक्तः……..च प्रसिद्धौ उत्सवी भवतः। शब्दार्थ-वर्षाकाले – वर्षा के समय (में) । यदा-कदा – कभी-कभी । तत्यति – तृप्त होता है। संतुष्ट होता है । अतिवृष्टिः = अधिक वर्षा । तदा – तब । नदीषु – नदियों में। जलप्लावनम् = बाढ़ । जायते = हो जाता है। अनुभवन्ति – अनुभव करते हैं । विच्छिन्नाः = टूट जाते हैं । शरत्कालेशरद् ऋतु में । अस्मिन् – इसमें ।

सरलार्थ-वर्षाऋतु में आकाश बादलयुक्त रहता है। कभी-कभी वर्षा होती है। सारी पृथ्वी जल से तृप्त होता है। जब अधिक वर्षा होती है तब नदियों में बाढ़ हो जाती है । लोग कष्ट का अनुभव करते हैं। रास्ते टूट जाते हैं । शरत् ऋतु में फिर सुर समय आ जाता है । नदियों में और जलाशयों में जल स्वच्छ हो जाता है। इसी समय दुर्गापूजा और दीपावली दो प्रसिद्ध पर्व होते हैं।

हेमन्ते शीतस्य आरम्भः भवति ………………. ऋतुषु वसन्तः राजा कथ्यते ।

शब्दार्थ – रोचन्ते – अच्छे लगते हैं (बहुवचन) । धान्यम् – धान । अन्न । क्षेत्रेषु – खेतों में। पक्वम् = पका हुआ । कृषकाः – किसान (बहुवनन) । देन – उससे । आधिक्यम् = अधिकता.। तपारैः – ओस के कणों से (बहुवचन) । पीडाम् = कष्ट (को) । सेवितः – सेवन किया गया। कथ्यते – कहा जाता है (कर्मवाच्य)।

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

सरलार्थ – हेमन्त ऋतु में ठंढ़ का प्रारंभ होता है। सूर्य की किरणें अच्छी लगती हैं। खेतों में धान पकते हैं । जिससे किसान प्रसन्न होते हैं । शिशर ऋतु में ठंढ़ की अधिकता हो जाती है । सूर्य की किरण भी कभी-कभी ओस के कणों से लुप्त हो जाती हैं । गरीब लोग ठंढ़ से दुख का अनुभव करते हैं। जहाँ-तहाँ आग जलाकर सेवन किया जाता है । सभी ऋतुओं में वसंत को ऋतुराज कहा जाता है।

ग्रीष्मो वर्षाः शरच्चैव हेमन्तो शिशिरं तथा ।
तेषु सर्वेषु राजायं वसन्तो मोददायकः ॥

शब्दार्थ-मोददायकः = आनन्द देने वाला । सरलार्थ-ग्रीष्म, वर्षा, शरत, हेमन्त और शिशिर ऋतुओं में ऋतुराज वसंत आनन्ददायक है।

व्याकरणम्

संस्कृत में विशेष्य और विशेषण एक ही रूप के होते हैं । जो विभक्ति, लिङ्ग तथा वचन विशेष्य में होते हैं वे ही विशेषण में लगाये जाते हैं । इस पाठ में इन अभिव्यक्तियों को देखें

  1. सर्वेषु पादपेषु
  2. सम्पर्णा पृथ्वी
  3. नवानि किसलयानि
  4. मार्गाः विच्छिन्नाः
  5. शोभन: समयः
  6. जलं स्वच्छम्
  7. मधरः स्वरः
  8. प्रसिद्धौ उत्सवौ
  9. प्रखर: ताप:
  10. धान्यं पक्वम्
  11. जलशन्याः जलाशयाः
  12. किरणाः लुप्ताः
  13. मेघयुक्तः आकाशः
  14. निर्धनाः जनाः
  15. वसन्तः मोददायक:

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः

सन्धि-विच्छेदः

  • नाति – न + अति (दीर्घ सन्धि, स्वर सन्धि)
  • वृष्टिरपि – वृष्टिः + अपि (विसर्ग सन्धि)
  • सेवितश्च = सेवितः + च (विसर्ग सन्धि)
  • शरच्चैव – शरत् + च + एव (व्यञ्जन सन्धि, वृद्धि सन्धि)

प्रकृति-प्रत्यय-विभागः

Bihar Board Class 7 Sanskrit Solutions Chapter 3 ऋतुपरिचयः 2