Bihar Board Class 8 Sanskrit Solutions Chapter 1 मंगलम्

Bihar Board Class 8 Sanskrit Book Solutions Amrita Bhag 3 Chapter 1 मंगलम् Text Book Questions and Answers, Summary.

BSEB Bihar Board Class 8 Sanskrit Solutions Chapter 1 मंगलम्

Bihar Board Class 8 Sanskrit मंगलम् Text Book Questions and Answers

1. संगच्छध्वं संवदध्वंसं वो मनांसि जानताम्।
देवा भागं यथा पूर्व सञ्जानाना उपासते ॥
अर्थ – शिष्यो ! तुम सब साथ चलो, साथ बोलो, तुम सब समान रूप से.मन में चिन्तन करो। जैसे प्राचीन काल में देवता लोग अपने हिस्से (भाग). का ही हविष्यान्न को ग्रहण करते थे उसी प्रकार तुम सब भी मिल-जुलकर भोग्य वस्तु का उपभोग करो।

Bihar Board Class 8 Sanskrit Solutions Chapter 1 मंगलम्

2. सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
अर्थ – भगवान हम दोनों (गुरु-शिष्य) को एक साथ (समान रूप से) रक्षा करें। हम दोनों एक साथ (समान रूप से) किसी चीज का उपभोग करें। हम दोनों समान रूप से पराक्रम (परिश्रम) करें । अध्ययनकृत ज्ञान से हम दोनों में तेजस्विता का गुण आवे । हम दोनों परस्पर (एक-दूसरों से) विद्वेष न करें।

शब्दार्थ

संगच्छध्वम् = तुमलोग साथ चलो । संवदध्वम् = तुम सब साथ बोलो। वो (व:) = तुम्हारे । मनांसि = मन (बहुवचन) । संजानताम् = एक साथ चिन्तन करें। देवाः = श्रेष्ठ पुरुष । पूर्वे = प्राचीन काल के । भागम् = अपने प्राप्य अंश को । सञ्जानानाः = समान चित्त वाले । सह = साथ । नौ = हमदोनों । उपासते = समीप रहते हैं, ग्रहण करते हैं। भुनक्तु = भोजन करे, भोगे। अधीतम् = ज्ञान, पढ़ा हुआ विषय । मा = नहीं। विद्विषावहै = (हमदोनों) विद्वेष करें । नाववतु (नौ + अवतु) = हमदोनों की रक्षा करे।

व्याकरणम्

सन्धि-विच्छेदः-नाववतु = नौ + अवतु । नावधीतमस्तु = नौ + अधीतम् + अस्तु ।

अभ्यास

3. मौखिक

  1. मन्त्रौ श्रावयत (दोनों मन्त्रों को सुनाओ।)
  2. स्वस्मरणेन कञ्चित् मंगलश्लोक श्रावयत । (अपने स्मरण से कोई मंगल श्लोक को सुनाओ।)
  3. उच्चैः गायत (जोर से गाओ)

(क) मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्ष: मङ्गलायतनो हरिः।

4. रिक्त स्थानानि पूरयत :

(क)……… संवदध्वं सं ………. जानताम्।
देवा भागं …………. सञ्जानाना ……… ॥
उत्तर:
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सञ्जानाना उपासते ।।

Bihar Board Class 8 Sanskrit Solutions Chapter 1 मंगलम्

(ख) पावकः = पौ + अकः

  1. नायकः = नै+…………..
  2. नयनम् =…………..+ अनम्
  3. नाविकः = ……….+………..
  4. पवनः = ………… + ………
  5. भवनम् = भो + ………….

उत्तर:
पावकः = पौ + अकः।

  1. नायकः = नै + अकः।
  2. नयनम् = ने + अनम् ।
  3. नाविकः = नौ + इकः।
  4. पवनः = पो + अनः।
  5. भवनम् = भो + अनम् ।

5. संस्कृते अनुवादं कुरुत (संस्कृत में अनुवाद करें):

  1. वह प्रतिदिन विद्यालय जाता है।
  2. मेरे साथ तुम भी जाओगे।
  3. सभी सुखी हो।
  4. संसार ही परिवार है।
  5. दिल्ली भारत की राजधानी है।

उत्तरम्:

  1. सः प्रतिदिनं विद्यालयं गच्छति ।
  2. मया सह त्वं अपि गमिष्यसि।
  3. सर्वे भवन्तु सुखिनः।
  4. वसुधैव कुटुम्बकम्।
  5. दिल्ली भारतस्य राजधानी अस्ति।

6. वाक्यानि रचयत :
यथा-ऋतुराज: वसन्तः ऋतुराजः कथ्यते ।

  1. दृष्ट्वा = चौरः राजपुरुषं दृष्ट्वा अपलायत् ।
  2. महोत्सवः = दीपावली महोत्सवः भवति ।
  3. शनैः शनैः = वायुः शनैः शनैः चलति ।
  4. गच्छन्ति = बालकाः गृहं गच्छन्ति ।
  5. वेदेषु = वेदेषु ऋग्वेदः श्रेष्ठः अस्ति ।

Bihar Board Class 8 Sanskrit Solutions Chapter 1 मंगलम्

7. उदाहरणानुसारं पदानि पृथक् कुरुत :
यथा-सर्वेषामेव = सर्वेषाम् + एव ।

  1. अधीतमस्तु = अधीतम् + अस्तु ।
  2. अध्ययनमेव = अध्ययनम् + एव ।
  3. वर्षमस्ति. = वर्षम् + अस्ति ।
  4. समुद्रमिव = समुद्रम् + इव ।

8. भिन्न प्रकृतिकं पदं चिनुत :

  1. सिंहः, कुक्कुरः, गर्दभः, भल्लूकः, शुकः ।
  2. जम्बुः, आम्रम्, नारिकेलम्, ओदनम्, अमृतफलम्।
  3. रजकः, नापितः, लौहकारः, स्वर्णकारः, वस्त्रम्।
  4. मस्तकम्, ग्रीवा, ओष्ठः, पौत्रः, कपोलः ।
  5. दशाननः, सप्त, शतम्, विंशतिः, द्वादश ।

उत्तरम्:

  1. शुकः ।
  2. ओदनम् ।
  3. वस्त्रम् ।
  4. पौत्रः ।
  5. दशाननः।

9. कोष्ठे दत्तानां लपाणां लङ् रूपाणि (एकवचने लिखत):

यथा – (उज्ज्वलः पुस्तकं पठति)
उत्तरम्:
उज्ज्वल: पुस्तकम् अपठत् ।

(क) शाम्भवी जलं (पिबति)।
उत्तरम्:
शाम्भवी जलं अपिबत् ।

Bihar Board Class 8 Sanskrit Solutions Chapter 1 मंगलम्

(ख) आलोकः उच्चैः (हसति)।
उत्तरम्:
आलोकः उच्चैः अहसत् ।

(ग) इकबालः पत्रं (लिखति)।
उत्तरम्:
इकबाल: पत्रं अलिखत् ।

(घ) आफताबः कुत्र (गच्छति) ?
उत्तरम्:
आफताबः कुत्र अगच्छत् ?

(ङ) अनुष्का श्लोकं (वदति)।
उत्तरम्:
अनुष्का श्लोकं अवदत् ।

Bihar Board Class 8 Sanskrit Solutions Chapter 1 मंगलम्

10. भवान्/भवती विद्यालयस्य प्राङ्गणस्य चित्रे किं किं पश्यति ?
यथा

  1. अहं चित्रे एक वृक्षं पश्यामि ।
  2. अहं चित्रे एक नलकूपं पश्यामि ।
  3. अहं चित्रे एकं खेलक्षेत्रं पश्यामि ।
  4. अहं चित्रे विद्यालयस्य भवनं पश्यामि ।
  5. अहं चित्रे बालकान् पश्यामि ।
  6. अहं चित्रे शिक्षकान् पश्यामि ।