Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

Bihar Board Class 8 Sanskrit Book Solutions Amrita Bhag 3 व्याकरणम् शब्दरूपाणि

BSEB Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

सखि (मित्र)

इकारान्त (पुंल्लिग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – सखा – सखायौ – सखायः
  2. द्वितीया – सखायम् – सखायौ – सखीन्
  3. तृतीया – सखिभ् – याम् – सखिभिः
  4. चतुर्थी – सख्ये – सखिभ्याम् – सखिभ्यः
  5. पंचमी – सख्युः – सखिभ्याम् – सखिभ्यः
  6. षष्ठी – सख्युः – सख्योः – सखीनाम्
  7. सप्तमी – सख्यौ – सख्योः – सखिषु
  8. सम्बोधनम् – हे सखे! – हे सखायौ ! – हे सखायः

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

मुनि  (भाई)

इकारान्त (पुंल्लिग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – मुनिः – मुनी – मुनीन्
  2. द्वितीया – मुनिम् – मुनी – मुनीन्
  3. तृतीया – मुनिना – मुनिभ्याम् – मुनिभिः
  4. चतुर्थी – मुनये – मुनिभ्याम् – मुनिभ्यः
  5. पंचमी – मुनेः – मुनिभ्याम् – मुनिभ्यः
  6. षष्ठी – मुनेः – मुन्योः – मुनीनाम्
  7. सप्तमी – मुनौ – मुन्योः – मुनिषु
  8. सम्बोधनम् – हे मुने! – हे मुनी! – हे मुनयः

नोट : कवि, हरि, ऋषि, रवि, अग्नि, कपि (बन्दर), अरि (शत्रु) भूपति/नृपति (राजा) जलधि/उदधि (समुद्र), व्याधि (रोग) इत्यादि शब्दों के रूप मुनि के समान होते हैं।

पति (स्वामी, भर्ता)

इकारान्त (पुंल्लिग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – पतिः – पति – पतयः
  2. द्वितीया – पतिम् – पती – पतीन्
  3. तृतीया – पतयः – पतिभ्याम् – पतिभिः
  4. चतुर्थी – पत्या – पतिभिः – पतिभ्यः
  5. पंचमी – पत्युः – पतिभ्याम् – पतिभ्यः
  6. षष्ठी – पत्युः – पत्यौः – पतीनाम्
  7. सप्तमी – पत्यौः – पत्योः – पतिषु
  8. सम्बोधनम् – हे पते ! – हे पती! – हे पतयः

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

साधु
उकारान्त (पुंल्लिग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – साधूः – साधू – साधवः
  2. द्वितीया – साधुम् – साधू – साधून्
  3. तृतीया – साधुना – साधुभ्याम् – साधुभिः
  4. चतुर्थी – साधवे – साधुभ्याम् – साधुभ्यः
  5. पंचमी – साधोः – साधुभ्याम् – साधुभ्यः
  6. षष्ठी – साधोः – साध्वोः – साधूनाम्
  7. सप्तमी – साधौ – साध्वोः – साधुषु
  8. सम्बोधनम् – हे साधो! – हे साधू ! – साधवः

नोट : गुरु, वायु, शम्भु, मृत्यु, भानु (सूर्य), बन्धु, तरु, ऋतु, शिशु, बहु (बहुत), विधु (चन्द्रमा) पशु आदि शब्दों के रूप साधु के समान होते हैं।

भ्रातृ (भाई)

ऋकारान्त (पुंल्लिग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – भ्राता – भ्रातरौ – भ्रातरः
  2. द्वितीया – भ्रातरम् – भ्रातरौ – भ्रातृन्
  3. तृतीया – भ्रात्रा – भ्रातृभ्याम् – भ्रातृभिः
  4. चतुर्थी – भ्रात्रे – भ्रातृभ्याम् – भ्रातृभिः
  5. पंचमी – भ्रातुः – भ्रातृभ्याम् – भ्रातृभ्यः
  6. षष्ठी – भ्रातुः – भ्रात्रोः – भ्रातृणाम्
  7. सप्तमी – भ्रातरि। – भ्रात्रोः – भ्रातृषु
  8. सम्बोधनम् – हे भ्रातः! – हे भ्रातरौ ! – हे भ्रातरः !

नोट-पितृ (पिता), जामातृ (दामाद), देव (देवर), नृ (नर) आदि शब्दों के रूप भ्रातृ के समान होते हैं।

लता

आकारान्त (स्त्रीलिङ्ग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – लता – लते – लताः
  2. द्वितीया – लताम् – लते – लताः
  3. तृतीया – लतया – लताभ्याम् – लताभिः
  4. चतुर्थी – लतायै – लताभ्याम् – लताभ्यः
  5. पंचमी – लतायाः – लताभ्याम् – लताभ्यः
  6. षष्ठी – लतायाः – लतयोः – लतानाम्
  7. सप्तमी – लतायाम् – लतयोः – लतासु
  8. सम्बोधनम् – हे लते! – हे लते! – हे लताः

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

नोट : कन्या/सुता (बेटी), भार्या (पत्नी), कृपा, दया, सन्ध्या, निशा/क्षपा. (रात) नासिका (नाक), अजा (बकरी), पूजा, शय्या, महिला, सुधा (अमृत), कथा, कविता, रोटिका आदि शब्दों के रूप लता के समान होते हैं।

धेनु (दूध देनेवाली गाय)

उकारान्त (स्त्रीलिङ्ग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – धेनुः – धेनू – धेनवः
  2. ‘द्वितीया – धेनुम् – धेनू – धेनूः
  3. तृतीया – धेन्वा – धेनुभ्याम् – धेनुभिः
  4. चतुर्थी – धेन्वै/धेनवे – धेनुभ्याम् – धेनुभ्यः
  5. पंचमी – धेन्वाः/धेनोः – धेनुभ्याम् – ‘धेनुभ्यः
  6. षष्ठी – धेन्वाः/धेनोः – धेन्वोः – धेनूनाम्
  7. सप्तमी – धेन्वाम्/धेनौ – धेन्वोः – धेनुषु.
  8. सम्बोधनम् – हे धेनो! – हे धेनू! – हे धेनवः!

नोट – तनु (शरीर), रेणु (धूल) इत्यादि शब्दों के रूप धेनु की तरह होते हैं।

मातृ (माता)

ऋकारान्त (स्त्रीलिङ्ग)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – माता – मातरौ – मातरः
  2. द्वितीया – मातरम् । – मातरौ – मातृः
  3. तृतीया – मात्रा – मातृभ्याम् – मातृभिः
  4. चतुर्थी – मात्रे – मातृभ्याम् – मातृभ्यः
  5. पंचमी – मातुः – मातृभ्याम् – मातृभ्यः
  6. षष्ठी – मातुः। – मात्रोः – मातृणाम्
  7. सप्तमी – मातरि – मात्रोः – मातृषु
  8. सम्बोधनम् – हे मातः! – हे मातरौ! – हे मातरः!

महत् (बड़ा)

पुँल्लिग

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – महान् – महान्तौ – महान्तः
  2. द्वितीया – महान्तम् – महान्तौ – महतेः
  3. तृतीया – महतोः – महद्भ्याम् – महद्भिः
  4. चतुर्थी – महते – महद्भ्याम् – महद्भ्यः
  5. पंचमी – महतः – महद्भ्याम् – महद्भ्यः
  6. षष्ठी – महतः – महतोः – महताम्
  7. सप्तमी – महति – महतोः – महत्सु
  8. सम्बोधनम् – हे महान् ! – हे महान्तौ ! – हे महान्तः

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

नोट : महत् का स्त्रीलिंङ्ग महती (बड़ी) के रूप नदी की तरह होता है।

नामन् (नाम)

क्लीवलिंग

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि 1

पयस् (जल)

क्लीवलिंग

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – पयः – पयसी – पयासि
  2. द्वितीया – पयः – पयसी – पयासि
  3. तृतीया – पयसा – पयोभ्याम् – पयोभिः
  4. चतुर्थी – पयसे – पयोभ्याम् – पयोभ्यः
  5. पंचमी – पयसः – पयोभ्याम् – पयोभ्यः
  6. षष्ठी – पयसः – पयसोः – पयसाम्
  7. सप्तमी – पयसि – पयसोः – पयःसु पयस्सु
  8. सम्बोधनम् – हे पयः! – हे पयसी! हे – पयांसि

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

नोट : दचस् (वाणी), नभस् (आकाश), सरस् (तालाब), वयस् (उम्र), मनस् आदि शब्दों के रूप पयस् के समान होते हैं।

कर्मन्

क्लीवलिंग

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – कर्म – कर्मणी – कर्माणि
  2. द्वितीया – कर्म – कर्मणी – कर्माणि
  3. तृतीया – कर्मणा – कर्मभ्याम् – कर्मभिः
  4. चतुर्थी – कर्मणे – कर्मभ्याम् – कर्मभ्यः
  5. पंचमी – कर्मण: – कर्मभ्याम् – कर्मभ्यः
  6. षष्ठी – कर्मणः – कर्मणोः – कर्मणाम्
  7. सप्तमी – कर्मणि – कर्मणोः – कर्मसु
  8. सम्बोधनम् – हे कर्म! हे – कर्मणी ! – हे कर्माणि !

नोट : जन्मन्, सद्मन् (घर) आदि शब्दों के रूप कर्मन् की तरह होते हैं।

भवत् (आप)

पुंल्लिग

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – भवान् – भवन्तौ – भवन्तः
  2. द्वितीया – भवन्तम् – भवन्तौ – भवतः
  3. तृतीया – भवता – भवद्भ्याम् – भवद्भिः
  4. चतुर्थी – भवते – भवद्भ्याम् – भवद्भ्यः
  5. षष्ठी – भवतः – भवतोः – भवताम्
  6. सप्तमी – भवति – भवतोः – भवत्सु
  7. सम्बोधनम् – हे भवन् ! – हे भवन्तौ ! – हे भवन्तः

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

नोट : भवत् का स्त्रीलिङ्ग भवती (आप) है जिसका रूप नदी की तरह होता है।

एक (एक)

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम् ।

  1. प्रथमा – एक: – एका – एकम्
  2. द्वितीया – एकम् – एकाम् – एकम्
  3. तृतीया – एकया – एकेन – एकेन
  4. चतुर्थी – एकस्मै – एकस्यै – एकस्मै
  5. पंचमी – एकस्मात् – एकस्याः – एकस्मात्
  6. षष्ठी – एकस्य – एकस्याः – एकस्य
  7. सप्तमी – एकस्मिन् – एकस्याम् – एकस्मिन्

द्वि (दो)

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि 2

नोट : (‘द्वि’ शब्द के रूप केवल द्विवचन में होते हैं)

त्रि (तीन)

विभक्तिः – पुंल्लिंग – स्त्रीलिंग – नपुंसकलिंग

  1. प्रथमा – त्रयः – तिम्रः – त्रीणि
  2. द्वितीया – त्रीन् – तिम्रः – त्रीणि
  3. तृतीया – त्रीणि – त्रिभिः तिसृभिः – त्रिभिः
  4. चतुर्थी – त्रिभ्यः – तिसृभ्यः – त्रिभ्यः
  5. पंचमी । – त्रिभ्यः – तिसृभ्यः – त्रिभ्यः
  6. षष्ठी – त्रयाणाम् – तिसृणाम् – त्रयाणाम्
  7. सप्तमी – त्रिषु – तिसृषु – त्रिषु

नोट : ‘त्रि’ से लेकर आगे की संख्याओं के रूप केवल बहुवचन में होते हैं।

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि

चतुर (चार)

विभक्तिः – पुंल्लिंग – स्त्रीलिंग – नपुंसकलिंग

  1. प्रथमा – चत्वारः – चतस्रः – चत्वारि
  2. द्वितीया – चतुरः – चतस्रः। – चत्वारि
  3. तृतीया – चतुर्भिः – चतसृभिः – चतुर्भिः
  4. चतुर्थी चतुर्थ्यः चतसृभ्यः चतुर्थ्य:
  5. पंचमी – चतुर्थ्यः – चतसृभ्यः – चतुर्थ्य:
  6. षष्ठी – चतुर्णाम् – चतसृणाम् – चतुर्णाम्

नोट – पञ्चन्, षष्, सप्तन्, आदि संख्यावाची शब्दों के रूप तीनों लिंगों में समान होते हैं और कवेल ‘बहुवचन’ में होते हैं।

पञ्चन् – पाँच

Bihar Board Class 8 Sanskrit व्याकरणम् शब्दरूपाणि 3