Bihar Board 10th Sanskrit Objective Answers Chapter 8 कर्मवीर कथाः
Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 8 कर्मवीर कथाः प्रश्न 1. ‘कर्मवीर कथा’ समाजे कस्य पुरुषस्य कथा वर्तते ? (A) धनिकस्य (B) दलितस्य (C) अल्पसंख्यकस्य (D) कुलीनस्य उत्तर : (B) दलितस्य प्रश्न 2. कर्मवीरः उत्साहेन किं लभते ? (A) कर्मचारीपदम् (B) लिपिकपदम् (C) लघुपदम् (D) … Read more