Bihar Board 10th Sanskrit Objective Answers Chapter 2 पाटलिपुत्रवैभवम्
Bihar Board 10th Sanskrit Objective Questions and Answers BSEB Bihar Board 10th Sanskrit Objective Answers Chapter 2 पाटलिपुत्रवैभवम् प्रश्न 1. ‘पाटलिपुत्रवैभवम्’ पाठे कस्य नगरस्य वर्णनम् अस्ति ? (A) गयायाः (B) तिलौथूनगरस्य (C) आरायाः (D) पाटलिपुत्रस्य उत्तर : (D) पाटलिपुत्रस्य प्रश्न 2. बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम् ? (A) पाटलग्रामः (B) पटना (C) पाटलिग्रामः (D) पुष्यपुरम् … Read more