Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

Bihar Board 9th Sanskrit Objective Questions and Answers

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

प्रश्न 1.
प्रकृते नियमः क ?
(a) वर्तमानकाल:
(b) परिवर्तनम्
(c) एकरूपता
(d) भूतम्
उत्तर-
(b) परिवर्तनम्

Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

प्रश्न 2.
जीवने सदा किं न तिष्ठति ?
(a) एकरूपता
(b) बहुरूपता
(c) परिवर्तनम्
(d) स्थिरम्
उत्तर-
(a) एकरूपता

प्रश्न 3.
कः कालः श्रेष्ठः भवति ?
(a) वर्तमानकालः
(b) भूतकाल:
(c) भविष्यतकालः
(d) सर्व
उत्तर-
(a) वर्तमानकालः

Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

प्रश्न 4.
मानसे स्वच्छन्दता कदा पदं धरयति ?
(a) बाल्यावस्थाम्
(b) वर्तमानकाल:
(c) युवावस्थाम्
(d) वृद्धावस्थाम्
उत्तर-
(c) युवावस्थाम्

प्रश्न 5.
अनुशासनं कदा अप्रियं भवति ?
(a) बाल्यावस्थाम्
(b) वृद्धावस्थाम्
(c) प्रौढ़ावस्थाम्
(d) युवावस्थायां
उत्तर-
(d) युवावस्थायां

प्रश्न 6.
प्रारब्धं कू न परित्यजन्ति ?
(a) महात्माः
(b) साधुः
(c) महापुरुषा
(d) जनाः
उत्तर-
(c) महापुरुषा

Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

प्रश्न 7.
बाल लक्षणं…….. परुषतां प्राप्नोति ।
(a) अधुनां
(b) यदा-कदा
(c) शनैः शनैः
(d) एव
(c) शनैः शनैः

प्रश्न 8.
एकरूपता जीवने ………… न तिष्ठति ।
(a) सदा
(b) यदा-कदा
(c) अधुनां
(d) एवं
उत्तर-
(a) सदा

Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

प्रश्न 9.
किशोर्योऽपि स्वाभिलाषं पूरयितुं ………. क्षमाः सन्ति ।
(a) शनैः-शनैः
(b) सदा
(c) एव
(d) अधुना
उत्तर-
(d) अधुना

प्रश्न 10.
किशोराणां सा ……………. कथा वर्तते।
(a) एव
(b) अधुना
(c) सदा
(d) सम्प्रति
उत्तर-
(a) एव

Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

प्रश्न 11.
शिक्षकाभिभावकयोर्मध्ये ……….. संवादः अनिवार्यः।
(a) सदा
(b) शनैः शनैः
(c) यदा-कदा
(d) अधुना
उत्तर-
(c) यदा-कदा