Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

Bihar Board 9th Sanskrit Objective Questions and Answers

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

प्रश्न 1.
धनञ्जयेन सह विद्यालयं कः गच्छन् आसीत् ?
(a) विवेकः
(b) विनोदः
(c) रामः
(d) विजयः
उत्तर-
(a) विवेकः

प्रश्न 2.
यायावरः बालकः कूपीम् उत्थाप्य कुत्र निगूठवान् ?
(a) यावदेव
(b) स्वस्यूते
(c) शीघ्रमेव
(d) अनुचितम्
उत्तर-
(b) स्वस्यूते

Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

प्रश्न 3.
मार्गः कून मग्नः जातः आसीत् ?
(a) भिक्षुकः
(b) ग्रामीण
(c) जलप्लावनेन
(d) पथिकः
उत्तर-
(c) जलप्लावनेन

प्रश्न 4.
यः देशस्य रक्षां करोति तस्य किं प्रशस्यते?
(a) ग्रामीण
(b) राष्ट्रबोधः
(c) पथीकः
(d) भिक्षुकः
उत्तर-
(b) राष्ट्रबोधः

प्रश्न 5.
धनञ्जयः आपणात् किं क्रीतवान् ?
(a) रेलजलम्
(b) राष्ट्रबोधम्
(c) अनुचितम्
(d) वृक्षम्
उत्तर-
(a) रेलजलम्

Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

प्रश्न 6.
विवेकः धनञ्जयस्य किं कार्य निव्दति ?
(a) रेलजलम्
(b) अनुचितम्
(c) राष्ट्रबोधम्
(d) वर्गम्
उत्तर-
(b) अनुचितम्