Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

Bihar Board Class 6 Sanskrit Solutions Amrita Bhag 1 Chapter 8 जलमेव जीवनम् Text Book Questions and Answers, Summary.

BSEB Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

Bihar Board Class 6 Sanskrit जलमेव जीवनम् Text Book Questions and Answers

अभ्यासः

मौखिकः –

प्रश्न 1.
निम्न शब्दों का अर्थ बतावें –
अस्माकम्, धारयति, शुष्यन्ति, क्वचिद्, क्षारम्, कूपान्, यन्त्रेण, क्षेत्राणाम्, जीवम्, सर्वेषाम् ।
उत्तर-
अस्माकम् – हमारा/हमारे/हमारी, धारयति -धारण करता है। शुष्यन्ति – सूख जाते हैं। क्वचिद् -कहीं। क्षारम् – खारा/नमकीन। कूपान् – कुओं को। यन्त्रेण – मशीन से। क्षेत्राणाम – खेतों को। जीवम -प्राणी।। सर्वेषाम् -सबों का।

Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

प्रश्न 2.
निम्नलिखित शब्दों से वाक्य बनाएँ –

सूर्यः, पवनः, जलमेव, मधुरम्, अस्ति
उत्तर-

  1. सूर्यः – सूर्यः प्रकाशं ददाति।
  2. पवनः -पवनः मन्द-मन्दं चलति।
  3. जलमेव – जलमेव जीवनम्।
  4. मधुरम् – मधुरम् जलम् पेयम् भवति।
  5. अस्ति – अत्र विद्यालयः अस्ति।

लिखितः

प्रश्न 3.
इन वाक्यों में रिक्त स्थानों को सही शब्दों से भरें-

  1. ……………. जीवनम्।
  2. सर्वेषु जलस्य …………… वर्त्तते।
  3. भूमिः अपि ……….. ।
  4. नद्यां …………….. च जलं मधुरं भवति।
  5. वनस्पतयः वर्षाजलेन ………..।

उत्तर –

  1. जलमेव जीवनम्।
  2. सर्वेषु जलस्य प्रधानता वर्तते।।
  3. भूमिः अपि शुष्यति ।
  4. नंद्यां सरोवरे च जलं मधुरं भवति।
  5. वनस्पतयः वर्षाजलेन जीवन्ति ।

Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

प्रश्न 4.
पाठ के आधार पर जल की महत्ता पर पाँच वाक्य लिखें।
उत्तर-
जल ही जीवन है। जल के बिना मनुष्य जीव-जन्तु,पेड़-पौधे कुछ भी जीवित नहीं रह सकते हैं। जल के कारण ही मेघ बरसता है। जल से सिंचाई का काम होता है। जल से ही अन्न की उपज होती है।

प्रश्न 5.
संस्कृत में अनुवाद करें –

  1. जल मीठा है। (अस्ति)
  2. समुद्र का जल खारा होता है। (क्षारम्)
  3. नदी और तालाब का जल मीठा होता है। (मधुरं)
  4. मैं छठे वर्ग में पढ़ता हूँ। (पठामि)
  5. खेतों में अन्न होता है। (क्षेत्रेषु)

उत्तर-

  1. जलं मधुरं अस्ति ।
  2. सागरस्य जलं क्षारं भवति ।
  3. नद्याः तडागस्य जलं मधुरं भवति ।
  4. अहं षष्ठ वर्गे पठामि।।
  5. क्षेत्रेषु अन्नं भवति।

प्रश्न 6.
सन्धि-विच्छेद करेंसागरश्च, जलमपि, कोऽपि, जलमेव, तथापि।
उत्तर-
सागरश्च – सागरः च । जलमपि – जलम् अपि । कोऽपि – कः + अपि। जलमेव जलम् + एव। तथापि – तथा + अपि।

Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

प्रश्न 7.
सही विकल्प चुनिए

  1. खाना – भोजनम्, फलम, मिष्टानम्।
  2. जल – जलम्, जले, जलेन ।
  3. खेत में – क्षेत्राणि, क्षेत्रेषु, क्षेत्रम्।
  4. सूर्य – सूर्यः, सूर्यम्, सूर्याय । ।
  5. सूखता है – शुष्यन्ति, शुष्यति, शुष्यतः ।

उत्तर-

  1. खाना – भोजनम्।
  2. जल – जलम्।
  3. खेतों में – क्षेत्रेषु।
  4. सूर्य – सूर्यः ।
  5. सूखता है – शुष्यति ।

प्रश्न 8.
निम्नलिखित शब्दों का वर्ण विच्छेद करें –
जैसे – जले – ज् + अ + ल् + ए ।

  1. मेघः – …………………………
  2. पवनः – …………………………
  3. जनाः – ……………………….
  4. जीवनम्

उत्तर-

  1. मेघः – मे + घ।।
  2. पवन: – प + व + नः।
  3. जनाः – ज + नाः।
  4. जीवनम् – जी + व + नम् ।

Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

प्रश्न 9.
निम्नलिखित वर्गों को मिलाएँ –

जैसे -क् + र = क्रर् + क = क

  1. र् + प = पं
  2. प् + र प्र
  3. ल् + प = ल्प
  4. प् + ल = प्ल
  5. ज् + य = ज्य

उत्तर-

  1. पं
  2. प्र
  3. ल्प
  4. प्ल
  5. ज्य।

Bihar Board Class 6 Sanskrit जलमेव जीवनम् Summary

पाठ – अस्माकं जीवनस्य सुखाय प्रकृतिः नाना पदार्थान् धारयति। तेषु धनस्पतयः पशु-पक्षिणः मेघः,सूर्यः, भूमिः, पर्वतः, पवनः, जलम् इत्येते सन्ति। सर्वेषु च जलस्य प्रधानता वर्तते। जलं विना मानवो .. नजीवति, वनस्पतयः शुष्यन्ति, मेघाः न भवन्ति, अन्नं न जायतेाभूमिः अपि शुष्यति। अती जलं सर्वस्य जीवनम् अस्ति।

अर्थ -हम्मे जीवन के सुख के लिए प्रकृति अनेक पदार्थो को धारण करती है उनमें पेड़-पौधे, पशु-पक्षियों, मेघ, सूर्य, भूमि, पर्वत, हवा, पानी आदि : है और सबों में जल की प्रधानता है। जल के बिना मनुष्य नहीं जीवित .. रह सकता है, पेड़-पौधे सूख जाते हैं, मेघ नहीं होते हैं, अन्न नहीं उपजता है, धरती भी सूख जाती है। अतः जल सब का जीवन है।

Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

पाठ – भूमौ जलस्य नाना स्थानानि सन्ति। क्वचित् नदी, क्वचित् । सरोवरः, विशालः सागरश्च अस्ति। सागरे तु जलं क्षारम् । अस्ति। मेघः क्षारं जलं पीत्वा मधुरं जलं ददाति। नद्यां सरोवरे च जलं मधुरं भवति। जनाः कूपान् खनित्वा जलं निष्कासन्ति। क्वचित् कूपे मधुरं पेयं जलं भवति, क्वचित् क्षारम् अपेयं जलं भवति।

अर्थ – भूमि पर जल के अनेक स्थान हैं। कहीं नदी, कहीं तालाब और विशाल समुद्र हैं। समुद में पानी खारा (नमकीन) है। मेघ खारा पानी पीकर मीठा पानी देता है। लोग कुओं को खोदकर पानी निकालते हैं। कहीं कुओं में मीठा पानी पीने योग्य होता है, कहीं खारा नहीं पीने योग्य जल होता है।

पाठ – अधुना भूमिगतं जलमपि यन्वेण निष्कासन्ति क्षेत्राणां सेचने सर्वस्य जलस्य प्रयोगः भवति। सेचनात् क्षेत्रेषु अन्नं भवति। वनस्पतयः वर्षा जलेन जीवन्ति। अतः सर्वेषां जीवानां वनस्पतीनां भूमेश्च जीवनं जलमेव अस्ति।

अर्थ – आजकल भूमि के अन्दर के जल को भी मशीन के द्वार निकाले जाते हैं। खेतों को सींचने में सब प्रकार के जल का प्रयोग होता है। सिंचाई से खेतों में अन्न होता है। पेड़-पौधों
वर्ष के जल से जीवित रहते हैं। अतः सभी जीवों का, पेड़-पौधे का और भूमि का जीवन जल ही है।

Bihar Board Class 6 Sanskrit Solutions Chapter 8 जलमेव जीवनम्

शब्दार्था : – अस्माकम् – हमारा/हमारी/हमारे । जीवनस्य – जीवन के, का, की । सुखाय – सुख के लिए। नाना – अनेक प्रकार के । पदार्थान् – वस्तुओं को । धारयति – धारण करती हैं। तेषु – उन सबों में । वनस्पतयः – पेड़-पौधे । इत्येते(इति एते) – ये सब। सर्वेषु – सबों में । शुष्यन्ति – सूख जाते/जाती हैं । जायते – होता/होती है/उत्पन्न होता है। अपि – भी। भूमौ – धरती पर । क्वचित् – कहीं। क्षारम् – खारा(नमकीन)। पीत्वा — पीकर। नद्यां – नदी में। कूपान् – कुओं को। खनित्वा – खोदकर। निष्कासन्ति – निकालते/निकालती हैं। पेयाम् – पीने योग्य। अपेयम् – नहीं पीने योग्य। अधुना – आजकल। भूमिगत – जमीन के अन्दर का। यन्त्रेण – मशीन के द्वारा। क्षेत्राणाम् – खेतों की/का/के। सेचने – सिंचाई में। सेचनात् – सिंचाई से। क्षेत्रेषु – खेतों में । जीवानाम् – जीवों का ।

व्याकरणम्

सन्धि-विच्छे दः

  • जलमेव – जलम् + एव
  • इत्येते – इति +एते
  • सागरश्च – सागरः + च भूमेश्च – भूमेः + च
  • जलमपि – जलम् + अपि।

वर्ण-विशेषाः

क्ष त्र ज्ञ – देवनागरी लिपि में ये तीनों संयुक्ताक्षर हैं
क् + ष = क्ष। त् + र = त्र। ज् + अ = ज्ञ।